A 414-28(3) Saṃjñāvivekavivṛti

Manuscript culture infobox

Filmed in: A 414/28
Title: Tājikanīlakaṇṭhī
Dimensions: x cm x 144 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5531
Remarks: size: vari

Reel No. A 414-28(3)

Inventory No. New

Title Saṃjñāvivekavivṛti or Śiśubodhinī

Remarks commentary on the Saṃjñātantra or Saṃjñāviveka, the first part of the Tājikanīlakaṇṭhī

Author Mādhava

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.2 x 9 cm

Binding Hole

Folios 4

Lines per Folio 11–13

Foliation figures in the lower right-hand margin under the word śrī. on the verso

Place of Deposit NAK

Accession No. 5/5531

Manuscript Features

Excerpts

Beginning

śrīguruḥ | |

heraṃbaṃ bhuvanasthaīrṣamadhuliṭ saṃsaktapādāṃbujaṃ
gaurīhṛtkamalaprakāśataraṇiṃ vighnāṭavīpāvakaṃ ||
dṛṣyadvairikulāṃtakaṃ sumanasāṃ śrīsi(2)ddhibuddhipradaṃ
siṃdūrāruṇagaṃḍayugmam aniśaṃ bhālauṣadhīśaṃ bhaje | 1 ||

prabhākaraṃ sarvajagatprabhākaraṃ
trayītanuṃ brahmaharīśvarātmakaṃ |
lokasya sṛṣṭi(3)sthitināśakārakaṃ
vaṃde grahādhīśam abhiṣṭasiddhaye || 2 || (fol. 1v1–3)

End

mevāṃśasthāne evaṃ krameṇāṃsā(11)dyaṃ labdhaṃ 0 | 50 | 12 | anaṃtaraṃgatamastīty avadhisthe sūryerāśyādau 3 | 10 | 2 7 | 10 hīnaṃ kṛtam aṃśādisthāne jā(12)to varṣapraveśakālikaḥ spaṣṭasūryaḥ 3 | 9 | 36 | 58 evaṃ bhaumādayo pi sādhitāḥ | caṃdrastv atra na sādhitas tatpha(13)ram adhunaiva vakṣyate. vakrīṇāṃ tu śukraśanirāhuketūnāṃ vilomagāmitvādinītam aśādhyaṃ viparītaṃ saṃskāryaṃ | 16/// (fol. 4v10–13)

Colophon

(missing)

Microfilm Details

Reel No. A 414/28

Date of Filming 28-07-1972

Exposures 139

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/JU

Date 14-12-2005