A 414-28(3) Saṃjñāvivekavivṛti
Manuscript culture infobox
Filmed in: A 414/28
Title: Tājikanīlakaṇṭhī
Dimensions: x cm x 144 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5531
Remarks: size: vari
Reel No. A 414-28(3)
Inventory No. New
Title Saṃjñāvivekavivṛti or Śiśubodhinī
Remarks commentary on the Saṃjñātantra or Saṃjñāviveka, the first part of the Tājikanīlakaṇṭhī
Author Mādhava
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 24.2 x 9 cm
Binding Hole
Folios 4
Lines per Folio 11–13
Foliation figures in the lower right-hand margin under the word śrī. on the verso
Place of Deposit NAK
Accession No. 5/5531
Manuscript Features
Excerpts
Beginning
śrīguruḥ | |
heraṃbaṃ bhuvanasthaīrṣamadhuliṭ saṃsaktapādāṃbujaṃ
gaurīhṛtkamalaprakāśataraṇiṃ vighnāṭavīpāvakaṃ ||
dṛṣyadvairikulāṃtakaṃ sumanasāṃ śrīsi(2)ddhibuddhipradaṃ
siṃdūrāruṇagaṃḍayugmam aniśaṃ bhālauṣadhīśaṃ bhaje | 1 ||
prabhākaraṃ sarvajagatprabhākaraṃ
trayītanuṃ brahmaharīśvarātmakaṃ |
lokasya sṛṣṭi(3)sthitināśakārakaṃ
vaṃde grahādhīśam abhiṣṭasiddhaye || 2 || (fol. 1v1–3)
End
mevāṃśasthāne evaṃ krameṇāṃsā(11)dyaṃ labdhaṃ 0 | 50 | 12 | anaṃtaraṃgatamastīty avadhisthe sūryerāśyādau 3 | 10 | 2 7 | 10 hīnaṃ kṛtam aṃśādisthāne jā(12)to varṣapraveśakālikaḥ spaṣṭasūryaḥ 3 | 9 | 36 | 58 evaṃ bhaumādayo pi sādhitāḥ | caṃdrastv atra na sādhitas tatpha(13)ram adhunaiva vakṣyate. vakrīṇāṃ tu śukraśanirāhuketūnāṃ vilomagāmitvādinītam aśādhyaṃ viparītaṃ saṃskāryaṃ | 16/// (fol. 4v10–13)
Colophon
(missing)
Microfilm Details
Reel No. A 414/28
Date of Filming 28-07-1972
Exposures 139
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/JU
Date 14-12-2005